A 999-14 Gaurījātaka
Manuscript culture infobox
Filmed in: A 999/14
Title: Āyurdaśāpadaśāphala
Dimensions: 20.8 x 9.2 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1434
Remarks:
Reel No. A 999/14
Inventory No. 22470
Title Gaurījātaka
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.8 x 9.2 cm
Binding Hole
Folios 10
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation gau jā and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 6/1434
Manuscript Features
Excerpts
Beginning
srīgaṇeśāya namaḥ || ||
pārvaty uvāca ||
hitāya sarvasatvānāṃ jātakaṃ brūhi śaṃkaraḥ(!) |
āyurdāyavidhānena daśāphalakrameṇa ca || 1 ||
evam uktas tu pārvatyā śaṃkaraḥ pratyabhāṣataḥ ||
uvāca vacanaṃ prītyā śṛṇu pārvati nirṇayam | 2 |
navagraha (!) ime khyātāḥ sūryasomamahi(!)sutāḥ |
rāhuḥ suraguruḥ sauro budhaḥ ketuḥ sitas tathā | 3 |
ete prāṇabhṛtām āyuḥ prayacchaṃti varānane |
śreṣṭhaṃ ca madhyamaṃ vāpi kaniṣṭhaṃ vā kadācana | 4 || (fol. 1v1–5)
End
samīhitārthasaṃpattiṃ sauhārdaṃ nṛpasūnunā ||
samṛddhisauṣ(!)yam āpnoti saumyasu(!)kradaśāṃ gateḥ (!) | 9 |
kalaho baṃdhubhiḥ sārddhaṃ śatrubhiḥ saha vigraha(!) ||
caṃcalaṃ ca samagryaṃ(!) syāt ketau śukradaśāṃgateḥ(!) | 10 ||
iti śukra(!) || |
bālabhāve[ʼ]pi tu syātāṃ lābhālābhau daśodbhavau ||
suṣa(!)ṃ duḥkhaṃ ś(!)vayaṃ bhu(!)kte tāruṇye tv akhilaṃ phalaṃḥ(!) | 11 (fol. 10r3–6)
Colophon
iti srīgauri(!)maheśvarasaṃvāde gauri(!)jātake āyurdāyadaśāphalāni samāptāni śubham || ||
svasti śrīśāke ⟪‥‥⟫ samvat ⟪‥‥‥⟫ śālamitibhādraśudi⟪‥⟫ roja ⟪‥‥⟫ śubham || || (fol. 10r7–10v1)
Microfilm Details
Reel No. A 999/14
Date of Filming 02-05-1985
Exposures 12
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 26-03-2008
Bibliography