A 999-14 Gaurījātaka

Template:NR

Manuscript culture infobox

Filmed in: A 999/14
Title: Āyurdaśāpadaśāphala
Dimensions: 20.8 x 9.2 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1434
Remarks:

Reel No. A 999/14

Inventory No. 22470

Title Gaurījātaka

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.8 x 9.2 cm

Binding Hole

Folios 10

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation gau jā and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 6/1434

Manuscript Features

Excerpts

Beginning

srīgaṇeśāya namaḥ ||    ||

pārvaty uvāca ||

hitāya sarvasatvānāṃ jātakaṃ brūhi śaṃkaraḥ(!) |
āyurdāyavidhānena daśāphalakrameṇa ca || 1 ||

evam uktas tu pārvatyā śaṃkaraḥ pratyabhāṣataḥ ||
uvāca vacanaṃ prītyā śṛṇu pārvati nirṇayam | 2 |

navagraha (!) ime khyātāḥ sūryasomamahi(!)sutāḥ |
rāhuḥ suraguruḥ sauro budhaḥ ketuḥ sitas tathā | 3 |

ete prāṇabhṛtām āyuḥ prayacchaṃti varānane |
śreṣṭhaṃ ca madhyamaṃ vāpi kaniṣṭhaṃ vā kadācana | 4 || (fol. 1v1–5)

End

samīhitārthasaṃpattiṃ sauhārdaṃ nṛpasūnunā ||
samṛddhisauṣ(!)yam āpnoti saumyasu(!)kradaśāṃ gateḥ (!) | 9 |

kalaho baṃdhubhiḥ sārddhaṃ śatrubhiḥ saha vigraha(!) ||
caṃcalaṃ ca samagryaṃ(!) syāt ketau śukradaśāṃgateḥ(!) | 10 ||

iti śukra(!) || |

bālabhāve[ʼ]pi tu syātāṃ lābhālābhau daśodbhavau ||
suṣa(!)ṃ duḥkhaṃ ś(!)vayaṃ bhu(!)kte tāruṇye tv akhilaṃ phalaṃḥ(!) | 11 (fol. 10r3–6)

Colophon

iti srīgauri(!)maheśvarasaṃvāde gauri(!)jātake āyurdāyadaśāphalāni samāptāni śubham ||    ||

svasti śrīśāke ⟪‥‥⟫ samvat ⟪‥‥‥⟫ śālamitibhādraśudi⟪‥⟫ roja ⟪‥‥⟫ śubham ||    || (fol. 10r7–10v1)

Microfilm Details

Reel No. A 999/14

Date of Filming 02-05-1985

Exposures 12

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 26-03-2008

Bibliography